- संपातः _sampātḥ
- संपातः 1 Falling together, concurrence; crowd (संमर्द); समुच्चलन्तो नागरिकसंपाते Dk.2.2.-2 Meeting to- gether, encountering.-3 Collision, butting against; निवारयामास च राजमार्गे संपातमार्तस्य पृथग्जनस्य Bu. Ch.3.4.-4 Falling down, descending; प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः Bg.1.2; न चासौ संपातः पयसि पयसां पत्युरुचितः Bh.2.36.-5 Alighting (as of a bird).-6 Flight (of an arrow).-7 Going, moving; अपक्षिगणसंपातान् वानरेन्द्रो महाजवः Rām. 7.34.27.-8 Being removed, removal; वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् Ms.6.56.-9 A particular mode of the flight of birds; संपातं समुदीषं च ततो$न्यद्व्यतिरिक्तकम् ... Mb.8.41.29 (com क्षणात् संगत्य निष्क्रम्य पक्षसंपातमुच्यते ।); संपातं विप्रपातं च महापातं निपातनम् । वक्रं तिर्यक् तथा चोर्ध्वमष्टमं लघुसंज्ञकम् ॥ Pt.2.58; cf. डीन.-1 The residue (of an offering).-11 N. of the son of Garuḍa.-12 Sending; स दारकस्य कारणात् दूतसंपातं करोति Svapna.1.-13 Equinox (वसन्त and शरद्); point of intersection; तस्मिन् यावत्सं- पातमुषित्वा Ch. Up.5.1.5.-Comp. -पाटवम् skill in jumping.
Sanskrit-English dictionary. 2013.