संपातः _sampātḥ

संपातः _sampātḥ
संपातः 1 Falling together, concurrence; crowd (संमर्द); समुच्चलन्तो नागरिकसंपाते Dk.2.2.
-2 Meeting to- gether, encountering.
-3 Collision, butting against; निवारयामास च राजमार्गे संपातमार्तस्य पृथग्जनस्य Bu. Ch.3.4.
-4 Falling down, descending; प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः Bg.1.2; न चासौ संपातः पयसि पयसां पत्युरुचितः Bh.2.36.
-5 Alighting (as of a bird).
-6 Flight (of an arrow).
-7 Going, moving; अपक्षिगणसंपातान् वानरेन्द्रो महाजवः Rām. 7.34.27.
-8 Being removed, removal; वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् Ms.6.56.
-9 A particular mode of the flight of birds; संपातं समुदीषं च ततो$न्यद्व्यतिरिक्तकम् ... Mb.8.41.29 (com क्षणात् संगत्य निष्क्रम्य पक्षसंपातमुच्यते ।); संपातं विप्रपातं च महापातं निपातनम् । वक्रं तिर्यक् तथा चोर्ध्वमष्टमं लघुसंज्ञकम् ॥ Pt.2.58; cf. डीन.
-1 The residue (of an offering).
-11 N. of the son of Garuḍa.
-12 Sending; स दारकस्य कारणात् दूतसंपातं करोति Svapna.1.
-13 Equinox (वसन्त and शरद्); point of intersection; तस्मिन् यावत्सं- पातमुषित्वा Ch. Up.5.1.5.
-Comp. -पाटवम् skill in jumping.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем решить контрольную работу

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”